वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣡द्यस्य꣢꣯ ते꣣ न꣡व꣢जातस्य꣣ वृ꣢꣫ष्णोऽग्ने꣣ च꣡र꣢न्त्य꣣ज꣡रा꣢ इधा꣣नाः꣢ । अ꣢च्छा꣣ द्या꣡म꣢रु꣣षो꣢ धू꣣म꣡ ए꣢षि꣣ सं꣢ दू꣣तो꣡ अ꣢ग्न꣣ ई꣡य꣢से꣣ हि꣢ दे꣣वा꣢न् ॥१२२१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः । अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ॥१२२१॥

मन्त्र उच्चारण
पद पाठ

उ꣢त् । य꣡स्य꣢꣯ । ते꣣ । न꣡व꣢꣯जातस्य । न꣡व꣢꣯ । जा꣣तस्य । वृ꣡ष्णः꣢꣯ । अ꣡ग्ने꣢꣯ । च꣡र꣢꣯न्ति । अ꣣ज꣡राः꣢ । अ꣣ । ज꣡राः꣢꣯ । इ꣣धानाः꣢ । अ꣡च्छ꣢꣯ । द्याम् । अ꣣रुषः꣢ । धू꣣मः꣢ । ए꣣षि । स꣢म् । दू꣣तः꣢ । अ꣣ग्ने । ई꣡य꣢꣯से । हि । दे꣣वा꣢न् ॥१२२१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1221 | (कौथोम) 5 » 1 » 9 » 3 | (रानायाणीय) 9 » 6 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर विद्वान् का ही विषय है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक विद्वन् ! (यस्य) जिस (नवजातस्य) नवस्नातक, (वृष्णः) विद्या, सुख आदि की वर्षा करनेवाले (ते) आपकी (अजराः) नष्ट न होनेवाली, (इधानाः) जाज्वल्यमान दीप्तियाँ (उत् चरन्ति) उठती हैं, (सः) वह (अरुषः) तेजस्वी (धूमः) अविद्या, भ्रष्टाचार दुःख आदि को कँपा देनेवाले आप (द्याम् अच्छ) विद्या आदि के प्रकाश को लक्ष्य करके (एषि) कर्म करते हो। हे (अग्ने) विद्वन् ! (दूतः) दूत के समान आचरण करनेवाले आप (देवान्) प्रजाजनों से (सम् ईयसे हि) मिलते-जुलते हो ॥३॥

भावार्थभाषाः -

नवस्नातक गुरुकुल से बाहर जाकर अपने तेज के प्रभाव को फैलाकर, अज्ञान, दुराचार आदि को कँपा कर जन-समाज को उन्नत करे ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि विद्वद्विषयमाह।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनेतः विद्वन् ! (यस्य) नवजातस्य नवस्नातकस्य, (वृष्णः) विद्यासुखादिवर्षकस्य (ते) तव (अजराः) अजीर्णाः, (इधानाः) जाज्वल्यमाना दीप्तयः (उत् चरन्ति) उद्गच्छन्ति, सः (अरुषः) आरोचमानः (धूमः) अविद्याभ्रष्टाचारादीनां प्रकम्पकः त्वम्। [धूनोति कम्पयतीति धूमः। धूञ् कम्पने, इत्यस्माद् ‘इषियुधीन्धिदसिश्याधूसूभ्यो मक्’ उ० १।१४५ इति मक् प्रत्ययः।] (द्याम् अच्छ) विद्यादिप्रकाशम् अभिलक्ष्य (एषि) गच्छसि, कार्यं करोषि। हे (अग्ने) विद्वन् ! (दूतः) दूत इवाचरन् त्वम् (देवान्) प्रजाजनान् (सम् ईयसे हि) संगच्छसे खलु ॥३॥२

भावार्थभाषाः -

नवस्नातको गुरुकुलाद् बहिर्गत्वा स्वकीयं तेजःप्रभावं विस्तार्याज्ञानकदाचारादीन् प्रकम्प्य जनसमाजमुन्नयेत् ॥३॥

टिप्पणी: १. ऋ० ७।३।३, ‘एषि’ इत्यत्र ‘ए॑ति॒’। २. एतमपि मन्त्रमृग्भाष्ये दयानन्दर्षिर्विद्युत्पक्षे व्याचष्टे।